Friday, October 28, 2011

Sanskrit Quotes

Satyam Vada, Dharmam Chara". 'Speak the truth, Lead a righteous life'.
"Maatru Devo Bhava, Pitru Devo Bhava, Acharya Devo Bhava, Atithi Devo Bhava" ...
...
सत्ये सर्वं प्रतिष्ठितम् / satye sarvaM pratiShThitam (Everything is established in truth)
...
śraddhāvān labhate jñānam / श्रद्धावान् लभते ज्ञानम् / shraddhAvAn labhate GYaanam
(Reverent attains wisdom, Rigveda)
...
tejasvi nāvadhītamastu / तेजस्वि नावधीतमस्तु / tejasvi naavadhiitamastu (May our knowledge become brilliant)
...
vidyayā amṛtaṃ aśnute / विद्ययाऽमृतमश्नुते / vidyayA amRRitaM ashnute (eat nectar through knowledge, i.e. be immortal through knowledge)
...
uttiṣṭha jāgrata prāpya varānnibodhata / उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत / uttiShTha jAgrata prApya varAnnibodhata (arise, awake, obtaining worthy (teachers), know (the truth))
....
jñānaṃ paramaṃ balam / ज्ञानं परमं बलम् / GYaanaM paramaM balam (knowledge is the supreme power)
...
jñānaṃ paramaṃ dhyeyam / ज्ञानं परमं ध्येयम् / GYaanaM paramaM dhyeyam (knowledge is the supreme goal)
...

śramam vinā na kimapi sādhyam / श्रमम् विना न किमपि साध्यम् / shramam vinA na kimapi sAdhyam (without effort nothing is possible)
...

vidyā viniyogāt vikāsaḥ / विद्या विनियोगात् विकासः / vidyA viniyogAt vikAsaH (progress comes from proper application of knowledge)
....
yogaḥ karmasu kauśalam / योगः कर्मसु कौशलम् / yogaH karmasu kaushalam (excellence in action is yoga)
...
viśvajīvanāmṛtam jñānam / विश्वजीवनामृतम् ज्ञानम् / vishvajeevanAmRRitam GYaanam (Knowledge is the nectar of Life)

...

bhinneṣvaikyasya darśanam / भिन्नेष्वैक्यस्य दर्शनम् / bhinneShvaikyasya darshanam (see one in many) (even in differences, see the unity. "bhinneShu eva ekyasya darshanam")

...

tattvaṃ pūṣanapāvṛṇu / तत्त्वं पूषनपावृणु / tattvaM pUShanapAvRRiNu ((Lord) Remove Thou the Covering (that the Seeker may see the Truth))

...

yogastha kuru karmāṇi / योगस्थ कुरु कर्माणि / yogastha kuru karmANi (do while steadfast in yoga)

...

satyaṃ śivaṃ sundaram / सत्यं शिवं सुन्दरम् / satyaM shivaM sundaram (truth, auspiciousness, beauty)
...
siddhirbhavati karmajā / सिद्धिर्भवति कर्मजा / siddhirbhavati karmajA (success is born of action)
...

udyogah purushasya lakshanam / उद्योगः पुरुषस्य लक्षणं / udyogah purushasya lakshanam (industry is man's objective)

...

नित्यं यातो शुभोदयं / Nityam Yato Shubhodayam/Let the rise of goodness happen everyday
....

dharmo rakṣati rakṣitaḥ / धर्मो रक्षति रक्षितः / dharmo rakShati rakShitaH (values protect the protector (of values))
...
vidyā vinayena śobhate / विद्या विनयेन शोभते / vidyA vinayena shobhate(knowledge graces by humility)
....

na dainyaṃ na palāyanam / न दैन्यं न पलायनम् / na dainyaM na palAyanam (no misery, no running away) (for a soldier, one should not seek mercy nor one should run away from the battlefield)

...

vidyaiva sarvadhanam / विद्यैव सर्वधनम् / vidyaiva sarvadhanam (Knowledge is the greatest wealth)

...

Yuktiheena Vicharetu Dharmahnih Prajayate (Judgement Devoid Of Logic Destroys Dharma)
....


sarvasya locanaṃ śāstram / सर्वस्य लोचनं शास्त्रम् / sarvasya lochanaM shAstram (Science is the eye of all)
...

...
""Naimatma Balheenien Labhya"" (Perfection can only be achieved by the strong/The weak cannot achieve perfection)
...

अन्यथा चिन्तनम् anyathaa chintanam misunderstanding फल fruit

चिन्तनम् chintanam thinking

1 comment:

  1. Hello, I am looking for the source of "na dainyaṃ na palāyanam". I know it is Arjunasya Pratignye Dve, na dainyaṃ na palāyanam, but I am not sure where is it from.

    ReplyDelete