Monday, November 16, 2009

Ganapathyatharvashirshopanishad ..

AUM भद्रं कर्णेभिः श्रुणुयाम देवाः. भद्रं पश्येमाक्षभिर्यजत्राः.
स्थिरैरङ्गैस्तुष्टुवाम् सस्तनूभिर् व्यशेमदेवहितम् यदायुअः ..
स्वस्थि नो इन्द्रो व्रुद्धश्रवाः. स्वस्थि ना. पुशा विश्ववेद.
स्वस्थि नास्थर्क्षो अरिस्त नेमिः. स्वथि नो ब्रिहस्पतिर्दधतु
AUM शान्तिः शान्तिः शान्तिः ..

AUM.. नमस्ते गणपतये.
त्वमेव प्रत्यक्षं तत्त्वमसि.
त्वमेव केवलं कर्तासि.
त्वमेव केवलं धर्तासि.
त्वमेव केवलं हर्तासि.
त्वमेव सर्वं खल्विदं ब्रह्मासि.
त्वं साक्षादात्मासि नित्यम्.

ऋतं वच्मि. सत्यं वच्मि.

अव त्वं माम्. अव वक्तारम्. अव श्रोतारम्.
अव दातारम्. अव धातारम्. अवानूचानमव शिष्यम् .
अव पश्चात्तात्. अव पुरस्तात्. अवोत्तरात्तात्.
अव दक्षिणात्तात्. अव चोर्ध्वात्तात्. अवाधरात्तात्.
सर्वतो मां पाहि पाहि समन्तात्.

त्वं वाङ्मयस्त्वं चिन्मयः.
त्वमानन्दमयस्त्वं ब्रह्ममयः.
त्वं सच्चिदानन्दाद्वितीयोऽसि.
त्वं प्रत्यक्षं ब्रह्मासि.
त्वं ज्ञानमयो विज्ञानमयोऽसि.

सर्वं जगदिदं त्वत्तो जायते.
सर्वं जगदिदं त्वत्तस्तिष्ठति.
सर्वं जगदिदं त्वयि लयमेष्यति.
सर्वं जगदिदं त्वयि प्रत्येति.
त्वं bhuumiraapo..nalo. निलो नभः.
त्वंचत्वारि वाक्पदानि.

त्वं गुणत्रयातीतः.
त्वं अवस्थत्रयातीतः.
त्वं देहत्रयातीतः.
त्वं कालत्रयातीतः.
त्वं muulaadhaarasthito.si नित्यम्.
त्वं शक्तित्रयात्मकः.
त्वां योगिनो ध्यायन्ति नित्यम्.
त्वं ब्रह्मा. त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःसुवरोम् .

गणादिं पूर्वमुच्चार्य वर्णादिम् स्तदनन्तरम् .
अनुस्वारः परतरः. अर्धेन्दुलसितम् ..
तारेण रुद्धम्. एतत्तव मनुस्वरूपम्.
गकारः पूर्वरूपम्. अकारो मध्यम रूपम्.
अनुस्वारश्चान्त्यरूपम्. बिन्दुरुत्तररूपम् .
नादः सन्धानम्. संहिता सन्धिः .
सैषा गणेशविद्या. गणक ऋषिः
निचृद्गायत्री छन्दः. श्रीमहागणपतिर्देवता.
AUM गम् . गणपतये नमः .

एकदन्ताय विद्महे.
वक्रतुण्डाय धीमहि.
तन्नो दन्ती प्रचोदयात् ..

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् .
अभयं वरदं हस्तैर्बिभ्राणं मूशकध्वजम् ..
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् .
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्..
भक्तानुकंपिनं देवं जगत्कारणमच्युतम्. आविर्भूतं च
सृष्ट्यादौ प्रकृतेः पुरुषात्परम्..
एवं ध्यायति यो नित्यं स. योगी योगिनाम् वरः.

नमो व्रातपतये. नमो गणपतये नमः.
प्रथमपतये namaste.stu लम्बोदराय एकदन्ताय विघ्नविनाशिने
शिवसुताय श्री वरदमूर्तये नमोनमः..

.. etadatharvashiro yodhiite sa brahmabhuuyaaya kalpate.
स सर्वविघ्नैर्न बाध्यते. स सर्वतः सुखमेधते.
स पञ्चमहापातकोपपातकात्प्रमुच्यते.
सायमधीयानो दिवसकृतं पापम् नाशयति.
प्रातरधीयानो रात्रिकृतं पापम् नाशयति.
सायं प्रातः प्रयुञ्जानोऽपापो भवति.
धर्मार्थकाममोक्षम् च विन्दति.
इदमथर्वसीर्षमशिष्याय न देयम्.
yo yadi mohaad daasyati sa paapiiyaanbhavati.
सहस्रावर्तनाद्यम् यम् काममधीते तम् तमनेन साधयेत् .

अनेन गणपतिमभिशिञ्चति. स वाग्मी भवति.
चतुर्थ्यामनश्नञ्जपति. स विद्यावान् भवति.
इत्यथर्वणवाक्यम्. ब्रह्माद्याचरणं विद्यात्. न बिभेति कदाचनेति.

यो दुर्वाङ्कुरैर्यजति. स वैश्रवणोपमो भवति.
yo laajairyajati. sa yashovaan bhavati. sa medhaavaan bhavati.
यो मोदकसहस्रेण यजति. स वाञ्छितफलमवाप्नोति.
यः साज्य समिद्भिर्यजति. स सर्वम् लभते. स सर्वम् लभते.

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा . सूर्यवर्चस्वी भवति.
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा
siddhamantro bhavati. mahaavighnaatpramuchyate. mahaadoshhaatpramuchyate.
mahaapaapatpramuchyate. sa sarvavidbhavati. sa sarvavidbhavati.
य एवम् वेद एत्युपनिषत्..

AUM भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः.
स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर् व्यशेम देवहितं यदायुः..
AUM शान्तिः शान्तिः शान्तिः .. इति गणपत्युपनिषत्समाप्ता ..